॥ ग्रथ नलेापाख्यानं ॥ -=- बृन्रुट्ष्य उवाच । ग्रासीद्राता नलेा नाम वीरसेनसुता बली । उपपनेा गुगौलिट्टे द्वयवानश्यकेाविद: ॥ १ ॥ 7ff ग्रतिछदानुतेन्द्रागांा मूर्धिदेवपतिर्यथा । उपर्युपरि सर्वेषामादित्य इव तेतसा ॥ २ ॥ ब्रह्माायेा वेदविच्यूरेा निषधेषु मन्हीयतिः । म्रन्तप्रिय: सत्यवादी मन्हानतान्हिााीिपति: ॥ ३ ॥ ईप्सिता नरनारीणाामुदारः संयतेन्द्रिय: । रक्षिता धन्विनी श्रेष्ठ साक्षाट्वि मनु स्वयं ॥ 8 ॥ \Z तथैवासीद्विदर्भषु भीमेा भीमपराक्रम: । प्रयूए: सर्वगुगोयुता: प्रताकामः स चाप्रतः ॥ ५ ॥ स प्रतार्थ परं यत्रमकरात्सुसमान्हितः । तमभ्यगच्कुट्टलार्षिर्दमनेा नाम भारत u ६ u> तं स भीम: प्रताकामस्ताषयामास धर्मविट् । मन्हिष्या सन्ह रातेन्द्र सत्कारेणा सुवर्चर्स ॥ ७ ॥ तस्मै प्रसनेा दमन: सभायीय वरं दैदा । 1 कन्यारबं। कुमारंाश्च त्रीनुदारान्मन्हायशाः ॥ ८ ॥